Tuesday 21 September 2021

Sri Sadasivendra Pancharatnam - श्रीसदाशिवेन्द्र-पञ्चरत्नम्

श्रीसदाशिवेन्द्र-पञ्चरत्नम्

 

yat-sandarSana-mAtrAd bhaktirjAtApyaviddha-karNasya |

tat-sandarSanamadhunA kRtvA nUnaM kRtArthO(a)smi ||  1 ||

 

यत्सन्दर्शन-मात्राद् भक्तिर्जाताप्यविद्ध-कर्णस्य |

तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि  || 1 ||

 

नूनं अधुना  - Indeed now,

कृतार्थः  अस्मि - I am fulfilled

तत् सन्दर्शनं कृत्वा - by having had the Darshan of him,

यत्  सन्दर्शन-मात्रात् - by the mere sight of whom,

भक्तिः जाता  - devotion sprang up

अविद्ध-कर्णस्य अपि - even in a Yavana (lit. one whose ears are not pierced).

 

yO(a)niSamAtmanyEva hyAtmAnaM sandadhad-vIthyAm |

bhasmacchannAnala iva jaDAkRtiScarati taM naumi || 2 ||

 

योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्-वीथ्याम् |

भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि || 2 ||

 

तं नौमि - I praise him,

यः अनिशं  -  who always,

वीथ्याम् चरति - walks on the street

जडाकृति: - benumbed in appearance,

आत्मानं सन्दधद् - the self fixed

आत्मनि एव - only on itself,

हि - indeed

भस्मच्छन्न अनल इव - like fire concealed in ashes.

 

yasya vilOkana-mAtrAt cEtasi sanjAyatE SIghram |

vairAgyamacalamakhileshvapi vishayEsu praNaumi taM yaminam || 3 ||

 

यस्य विलोकन-मात्रात् चेतसि सञ्जायते शीघ्रम् |

वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम्  || 3 ||

 

प्रणौमि - I extol

तं यमिनम् - that self-restrained one,

यस्य विलोकन-मात्रात् - merely by whose glance,

अचलं वैराग्यं - steadfast detachment

अखिलेषु विषयेषु अपि - towards all sense-objects

सञ्जायते शीघ्रम् - arises quickly

चेतसि - in one’s mind.

 

puratO bhavatu kRpAbdhiH puravairi-nivishTa-mAnasaH sO(a)yam |

parama-SivEndra-karAmbuja-sanjAtO yaH sadASivEndrO mE || 4 ||

 

पुरतो भवतु कृपाब्धिः पुरवैरि-निविष्ट-मानसः सोऽयम् |

परमशिवेन्द्र-कराम्बुज-संजातो यः सदाशिवेन्द्रो मे || 4 ||

 

मे पुरतो भवतु - May (he) appear before me,

सदाशिवेन्द्रो - Sri Sadashiva Brahmendra,

कृपाब्धिः - the ocean of mercy,

सः अयम् यः  - he who is

पुरवैरि-निविष्ट-मानसः  the one whose heart is set upon Shiva,

परमशिवेन्द्र-कराम्बुज-संजातः - the one initiated by (lit. rose from) the lotus-like hand of Sri Paramasivendra Sarasvati.

 

unmattavat sancaratIha SishyaH tavEti lokasya vacAMsi SRNvan |

khidyannuvAcAsya guruH purAhO hyunmattatA mE na hi tAdRSIti || 5 ||

 

उन्मत्तवत् सञ्चरतीह शिष्यः तवेति लोकस्य वचांसि शृण्वन् |

खिद्यन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति || 5 ||

 

पुरा - Long ago,

शृण्वन् - hearing

लोकस्य वचांसि - people’s reports

इति - thus,

तव शिष्यः - “Your disciple

सञ्चरति इह - wanders here

उन्मत्तवत् - like a madman”,

अस्य गुरुः - his Guru

खिद्यन् उवाच  - regretfully said

इति  - thus :

अहो हि - “Alas indeed,

मे हि“ - that I haven’t acquired

तादृशी उन्मत्तता - this kind of madness !”

 

pancakamEtad-bhaktyA SlOkAnAM viracitaM lOkE |

yaH paThati sO(a)pi labhate karuNAM SIghraM sadASivEndrasya || 6 ||

 

पञ्चकमेतद्-भक्त्या श्लोकानां विरचितं लोके |

यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य  || 6 ||

 

यः पठति - Whoever reads 

एतद् विरचितं - this composed

श्लोकानां पञ्चकं - set of five verses,

भक्त्या लोके - with devotion, upon this earth,

सः अपि लभते = he shall obtain

सदाशिवेन्द्रस्य  करुणां -  the grace of Sri Sadashiva Brahmendra

शीघ्रं - quickly.

 

|| iti SRngagiri-jagadguru SrISrI saccidAnanda-SivAbhinava-nRsiMhabhAratI-mahAsvAmibhiH viracitaM SrIsadASivEndra-pancaratnam ||

 

॥ इति शृङ्गगिरि-जगद्गुरु श्रीश्री सच्चिदानन्द-शिवाभिनव-नृसिंहभारती-महास्वामिभिः विरचितं श्रीसदाशिवेन्द्र-पञ्चरत्नम्


2 comments:

  1. Atmavidya Vilasam please. Kindly give us word by word translation. It will be great.

    ReplyDelete
  2. Extremely thankful for your help. His works are gem to Advaitam. Please give us his crown jewel Atmavidya Vilasam

    ReplyDelete